A 961-26 Lalitabhairavakavaca

Manuscript culture infobox

Filmed in: A 961/26
Title: Lalitabhairavakavaca
Dimensions: 21.5 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/307
Remarks:

Reel No. A 961/26

Inventory No. 27098

Title Śrīlalitabhairavakavaca

Remarks according to the colophon, the text is extracted from rudrayāmala

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.5 x 9.0 cm

Binding Hole(s)

Folios 4

Lines per Folio 5

Foliation figures on the verso, in the left hand margin under the abbreviation la bhai and in the right hand margin under the kava

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/307

Manuscript Features

The first folio of the manuscript is missing.

A folio with fol. no. 2 from other text is microfilmed at the beginning of the manuscript.


Excerpts

Beginning

anāthasya dīnasya tṛṣṇāturasya

bhavārttasya bhītasya baddhasya jantoḥ ||

tvam ekā gatir devi nistārakartrī

namasteºº || 3 ||


araṇye raṇe dāruṇe śatrumadhye

jape prāntare dustare rājagehe ||

tvam ekā gatir devi nistārahetur

namasteºº || 4 ||


apāre mahādustaretyantaghore

vipatsāgare majjatāṃ dehabhājān ||

tvam ekā gatir devi nistāranaukā

namasteºº || 5 || (fol. 2r1–2v5)


End

mokṣasiddhiñ ca labhate svecchāmṛtyur na saṃśayaḥ ||

sidhyāṣṭau tasya haste bhaviṣyati na saṃśayaḥ || 18 ||


abhyāsāṃ kṣudrasiddhīnāṃ kā kathā bhūtajātinām ||

guhyam etan mahādevi tattvātatvaṃ parāparam || 19 ||


sarvvasvan tripurādevyāḥ sundarīsiddhidāyakam ||

ādātavyam abhaktāya anaśiṣyāya pārvati || 20 ||


idaṃ kavacam ajñātvā sundarīṃ bhajate ʼdhamaḥ ||

pade pade tasya hāniḥ koṭyabdāntān na sidhyati || 21 ||


śastraghātam avāpnoti so ʼcirān mṛtyum āpnuyāt || 22 || (fol. 4r2–4v4)


Colophon

⟨i⟩iti śrīrudrayāmale śrīśrīśrīśrīśrīśrīlalitabhiravakavacaṃ śubhaṃ (fol. 4v4–5)

Microfilm Details

Reel No. A 961/26

Date of Filming 12-11-1984

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 21-06-2012

Bibliography